ramacademy.in

Apathit Gadyansh।अपठित गद्यांश। लोभाविष्टः चक्रधरः प्रश्नोत्तरः

लोभाविष्टः चक्रधर: पाठ को Apathit Gadyansh के रूप में प्रस्तुत कर रहा हूँ। इस Lesson का अंशविशेष Unseen Passage के दिया गया है, जिससे related Question Answer दिया गया है। सभी Questions का Answer अंत में दिया गया है, तो चलिए Start करते हैं।

Apathit Gadyansh – लोभाविष्टः चक्रधरः

[पंचतन्वं संस्कृतसाहित्यस्य अतिव लोकप्रियो ग्रंथः। अस्य रूपान्तराणि प्राचीने काले एव नाना वैदेशिकभाषासु कृतानि आसन्। अताएव अस्यसंस्कृतभाषायामपि विविधानि संस्करणानि जातानि।

पञ्चभिर्भागैर्विभक्तमिदम् अन्वर्थत पञ्चतन्त्रम्। तत्र मित्रभेदः, मित्रसम्मत्तिः, काकोतूकीयम्, लब्धप्रणाशः, अपरीक्षितकारकं चेति पंच भागाः सन्ति। अन्तिमस्य भागस्यैव कथाविशेषः पाठेऽस्मिन् संपाद्य प्रस्तुतो वर्तते। अत्र लोभादिक्यस्य दुष्परिणामः कथाव्याजेन प्रस्तुतः]

कस्मिश्चित अधिष्ठाने चत्वारो ब्राह्मणपुत्रः मित्रतां गता वसन्ति स्म। ते दारिद्र्योपहता मन्त्रं चक्रुः- अहो धिगियं दरिद्रता। उक्तञ्च-

‘वरं वनं व्याघ्रगजादिसेवितं जनेन हीनं बहुकंटकावृतं। तृणानि शय्या परिधानवल्कलं न बंधुमध्ये धनहीनजीवितम् ॥

‘तद्गच्छामः कुत्रचिदर्थाय’ इति समन्त्र्य स्वदेशं परित्यज्य प्रस्थिताः। क्रमेण गच्छन्तः ते अवन्तीं प्राप्ताः। तत्र क्षिप्राजले कृतस्नाना महाकालं प्रणम्य यवन्निर्गच्छन्ति, तावद्भैरवानन्दो नाम योगी सम्मुखो बभूव। तेन ते पृष्टा:- कुतो भवन्तः समायताः? किम् प्रयोजनम् ?

उक्तञ्च-

ततस्तैरभिहितम्- वयं सिद्धि यात्रिकाः। तत्र यास्यामो यत्र धनाप्तिर्मृत्युर्वा भविष्यतीति। एष निश्चयः।

अभिमतसिद्धिर्शेषा भवति हि पुरुषस्य पुरुषकारेण।

दैवमिति यदपि कथयसि पुरुषगुणः सोऽप्यदृष्टाख्यः ॥

तत्कथ्यतामस्माकं कश्चिद्धनोपायः। वयमप्यतिसासिकाः। उक्तञ्च-

महान्त एव महतामर्थं सधयितुं क्षमाः।

ऋते समुद्रादन्यः को बिभर्ति वडवानलम् ॥

नीचे दिए गए Questions के 4 वैकल्पिक option दिए गए, जिसमें से एक Options सही है और 3 गलत है:-

Apathit Gadyansh – प्रश्न

1. कः संस्कृतसाहित्यस्य अतीतो लोकप्रियो ग्रंथः?

(1) वेदः

(3) उपनिषद

(2) गीता

(4) पंचतंत्र

2. कस्मिश्चिदधिष्ठाने के सन्ति स्मः?

(1) साधु

(2) ब्राह्मणपुत्रा:

(4) कृषिक:

(3) सभी

3. ते किं समंत्र्य स्वदेशं परित्यज्य प्रस्थिता?

(1)गृहं गच्छामः

(2) विद्यालय गच्छामः

(3) कुत्रचिदर्थाय गच्छामः

(4) इनमें से सभी

4. ‘गृहातं स्वेच्छया ताम्रम्’- एतत् कस्य वचनमस्ति?

(1) एकस्य

(2) द्वादस्य

(3) त्रियस्य

(4) इनमें से सभी

5. स्वर्णभूमिं दृष्टा तृतीयः ब्राह्मणपुत्रः किम् अवदत्?

(1) न गृह्यतां

(2) गृह्यतां स्वेच्छया सुवर्णणम्

(3) अग्रे गमिष्यति

(4) इनमें से सभी

6. गृहं परित्यज्य ब्राह्मणपुतत्रा: प्रथमं कुत्र गताः?

(1) गृहं

(2) समुद्र

(3) अवन्तीं

(4) इनमें से सभी


7. ताम्रस्य अनंतरं तेन किं प्राप्तम्?

(1) स्वर्णम्

(2) रूप्यम्

(3) रत्नानि

(4) ताम्रम्

8. लोभः पर्यायः

(1) मोह

(2) काम

(3) क्रोध

(4) आलस्य

9. अतिलोभाभिभूतस्य जनस्य मस्तके किं भ्रमन्ति?

(1) ईश्वर:

(2) विद्वान

(3) विद्या

(4) चक्र

10. तृतीयः ब्राह्मणः खनित्वा किम् अपश्यत्?

(1) स्वर्णम्

(3) रत्नानि

(2) वर्ती

(4) रूप्यमयी

11. प्रथमः ब्राह्मणः खनित्वा किम् अपश्यत्?

(1) स्वर्णम्

(2) रूप्यमयी

(3) ताम्रम्

(4) इनमें से सभी

12. कस्य मध्ये धनहीनजीवितं न तस्म?

(1) बंधुमध्ये

(2)ईश्वर: मध्ये

(3) वने

(4) इनमें से कोई नहीं

13. अस्य किञ्चिन्मातरं गतस्य अग्रेसरस्य: कः ?

(1) स्वर्णम्

(2) वर्त्ति:

(3) ताम्रम्

(4) 1 और 2 दोनों

14. सः यावत् खनति तावत् किम् दृष्ट्वा प्रा:?

(1) ताम्रम्

(2) रूप्यमयी

(3) सुवर्णभूमि

(4) इनमें से सभी

अपठित गद्यांश – प्रश्नोत्तर

15. अथासौ यावन्तं किं खनति तावत् ताम्रमयी भूमिः?

(1)गृहं

(2) पर्वतम्

(3) प्रदेशं

(4) इनमें से कोई नहीं

16. तृतीय: यथेच्छया किं गृहित्वा निवृत्तः?

(1) जलं

(3) सुवर्णम्

(2) भूमिं

(4) रूप्यमयी

17. सिद्धिमार्गच्युतः सः कुत्र बभ्राम?

(1) इत्श्चेत्श्च

(2) गृहं

(3) वनं

(4) इनमें से कोई नहीं

18. तयोरपि का संधिविच्छेद क्या होगा?

(1) तयः + उपरि

(2) तयः + अपरि

(3) तयोः + अपि

(4) तः + योपरि

19. प्रस्तुत Lesson पंचतंत्र के किस भाग से उद्धृत है?

(1) लब्धंप्रणाशः

(2) मित्र सम्प्राप्ति

(3) मित्र भेद

(4) अपरीक्षित कारक

20. लोभ के वशीभूत चक्रधर Lesson से क्या शिक्षा मिलती है?

(1) लोभ करनी चाहिए

(2) लोभ नहीं करनी चाहिए

(3) अति लोभ नहीं करना चाहिए

(4) लोभ का त्याग नहीं करना चाहिए

21. चार सिद्ध बतियाँ किसने दीं?

(1) राजा

(2) शिक्षक

(3) भैरवानंद योगी

(4) भिखारी

22. आदाय का विपरीतार्थक शब्द है-

(1) ल्यप

(3) दयायुक्तः

(2) प्रदाय

(4) प्रसाद

23. सिद्धियात्रिकाः का समास विग्रह करें:-

(1) सिद्धेः यात्रिकाः

(2) सिद्धियताम् यात्रिका

(3) सिद्धियस्य

(4) इनमें से कोई नहीं

24. अभिमतसिद्धि का अर्थ क्या होगा?

(1) गुण

(2) नाम की प्राप्ति

(3) लक्ष्य की प्राप्ति

(4) इनमें से सभी

25. क्षितिः का विपरीतार्थक शब्द लिखें

(1) विवाहः

(2) पवनः

(3) ऋतु

(4) गगन:

Apathit Gadyansh – प्रश्नो के उत्तर

1. (4))

2. (2)

3. (3)

4. (1)

5. (2)

6. (3)

7. (2)

8. (1)

9. (4)

10. (1)

11. (3)

12. (1)

13. (2)

14. (4)

15. (3)

16. (3)

17. (1)

18. (3)

19. (4)

20. (3)

21. (3)

22. (2)

23. (1)

24. (3)

25. (4)

Unseen Passage

Conclusion

दोस्तों उम्मीद करता हूँ कि यह लोभाविष्ट: चक्रधर: पाठ का Apathit Gadyansh आपको पसंद आया होगा. इसके अतिरिक्त भी unseen passage हमारे website पर पढ़ सकते हैं. धन्यवाद!

Leave a comment