ramacademy.in

As Dhatu Roop। अस् धातु रूप 5 लकार में

Friends इस Blog Post में As Dhatu Roop के 5 Lakaar के धातु रूप लिखा हूँ। जिसके Sanskrit Translation, Meaning और प्रत्यय को भी विस्तृत रूप से बताया हूँ। शरू से अंत तक जरुर अध्ययन कीजिएगा।

As dhatu roop – लट् लकार (वर्तमान काल – present tense)

अस् – होना (To Become)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  अस्तिअस्तःसन्ति
मध्यम पुरुष  असिस्थःस्थ
उत्तम/अन्य पुरुष  अस्मिअस्वःअस्मः

Table of Contents

as dhatu roop – लट् लकार धातु प्रत्यय

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  तितःअन्ति
मध्यम पुरुष  सिथ:
उत्तम/अन्य  आमिआवःआमः

As dhatu roop in sanskrit – प्रत्यय योग

पपुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष    अस् + ति = अस्ति   अस् + तः = अस्तः    अस् + अन्ति = सन्ति    
मध्यम पुरुषअस् + सि = असिअस् + थ: = अस्थः  अस् + थ = अस्थ 
उत्तम पुरुष  अस् + आमि = अस्मि   अस् + आवः = अस्वः   अस् + आमः = अस्मः  

अस् के धातु रूप – लट् लकार के संस्कृत अनुवाद

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  सः अस्ति = वह है

सा अस्ति = वह है
तौ अस्तः = वेदोनों हैं

ते अस्तः = वे दोनों हैं
ते सन्ति = वे लोग हैं

ता सन्ति = वेलोग हैं
मध्यम पुरुष  त्वं असि = तुम होयुवाम अस्थः = तुम दोनों होयूयम अस्थ = तुमलोग हो
उत्तम/अन्य पुरुष  अहम् अस्मि = मैं हूँआवाम अस्वः = हमदोनों हैंवयम अस्मः = हमलोग हैं

As Ke Dhatu Roop – लङ् लकार (भूतकाल – Past Tense)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष   आसीत्अस्ताम्आसन्
मध्यम पुरुष  आसी:आस्तम्आस्त्
उत्तम/अन्य पुरुष  आसम्आस्वआस्म

अस् धातु रूप – लङ् लकार धातु प्रत्यय

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  अ….त्अ….ताम्अ….अन्
मध्यम पुरुष  अ….अःअ….तम्अ….त्
उत्तम/अन्य  अ….अम्अ….आवअ….आम
as dhatu roop

अस् धातु रूप – प्रत्यय के योग (लङ् लकार past tense)

पपुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष    अ + अस् + त् = आसीत्अ + अस् + ताम् = आस्ताम्अ + अस् + अन् = आसन्
मध्यम पुरुष  अ + अस् + अः = आसी:  अ + अस् + तम्: = आस्तम्अ + अस् + त् = आस्त्
उत्तम पुरुष  अ + अस् + अम् = आसम्अ + अस् + आव = आस्वअ + अस् + आम = आस्म

धातु रूप अस् – लङ् लकार संस्कृत अनुवाद

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  सः आसीत् = वह था

सा आसीत् = वह थी
तौ आस्ताम् = वेदोनों थे

ते आस्ताम् = वेदोनों थीं
ते आसन् = वेलोग थे

ता आसन् = वेलोग थीं
मध्यम पुरुष  त्वं आसी: = तुम थेयुवाम आस्तम् = तुम दोनों थेयूयम आस्त् = तुमलोग थे
उत्तम/अन्य पुरुष  अहम् आसम् = मैं थाआवाम आस्व = हमदोनों थेवयम आस्म = हमलोग थे

अस् धातु रूप – लृट् लकार ( भविष्यत् काल – Future Tense)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  भविष्यतिभविष्यतःभविष्यन्ति
मध्यम पुरुष  भविष्यसिभविष्यथ:भविष्यथ
उत्तम/अन्य पुरुष  भविष्यामिभविष्यावःभविष्यामः

विशेष – लृट् लकार में धातु रूप बनाते समय अस् का भव हो जाता है

As dhatu roop in sanskrit – लृट् लकार के धातु प्रत्यय

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  स्यतिस्यतःस्यन्ति
मध्यम पुरुष  स्यसिस्यथःस्यथ
उत्तम/अन्य  स्यामिस्यावःस्यामः

अस् के धातु रूप संस्कृत – प्रत्यय योग (लृट् लकार)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  भव + स्यति = भविष्यतिभव + स्यतः = भविष्यत:भव + स्यन्ति = भविष्यन्ति 
मध्यम पुरुष  भव + स्यसि = भविष्यसिभव + स्यथः = भविष्यथ:भव + स्यथ = भविष्यथ
उत्तम/अन्य  भव + स्यामि = भविष्यामिभव + स्यावः = भविष्यावःभव + स्यामः = भविष्यामः 
as dhatu roop

अस् धातु रूप – लृट् लकार संस्कृत अनुवाद

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  सः भविष्यति = वह होगा। 

सा भविष्यति = वह होगी।   
तौ भविष्यत: = वे दोनों होंगे।  

ते भविष्यत: = वे दोनों होंगी।   
ते भविष्यन्ति = वेलोग होंगे। 

ता भविष्यन्ति = वेलोग होंगी। 
मध्यम पुरुष  त्वं भविष्यसि = तुम होगे।  युवाम भविष्यथ: = तुमदोनों होंगे।  यूयम भविष्यथ = तुमलोग होंगे।   
उत्तम/अन्य पुरुष  अहम् भविष्यामि = मैं होऊंगा। आवाम भविष्यावः = हमदोनों होंगेवयम भविष्यामः = हमलोग होंगे। 

अस् धातु रूप संस्कृत – लोट् लकार ( अनुज्ञा – Order)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  अस्तुस्ताम्सन्तु
मध्यम पुरुष  स्तात्स्त्तम्स्त
उत्तम/अन्य पुरुष  असानिअसाव   असाम

As Ka dhatu roop – धातु प्रत्यय (लोट् लकार)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  तुताम्अन्तु
मध्यम पुरुष  तम्त्
उत्तम/अन्य  आनि आवआम
as dhatu roop

धातु रूप अस् के – प्रत्यय योग (Lot Lakaar – Order)

पुरुष  एकवचनद्विवचन बहुवचन
प्रथम पुरुष  अस् + तु = अस्तुअस् + ताम् = स्ताम्अस् + अन्तु = सन्तु
मध्यम पुरुष  अस् + अ = स्तात्अस् + तम् = स्तम्अस् + त् = स्त्
उत्तम/अन्य  अस् + आनि = असानिअस् + आव = असाव   अस् + आम = असाम 

अस् धातु रूप – लोट् लकार संस्कृत अनुवाद

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  सः अस्तु = वह होए।  

सा अस्तु = वह होए।  
तौ स्ताम् = वे दोनों होएं।  

ते स्ताम् = वे दोनों होएं।  
ते सन्तु = वेलोग होएं ।  

ता सन्तु = वेलोग होएं।  
मध्यम पुरुष  त्वं स्तात् = तुम होओ।   युवाम स्तम् = तुमदोनों होओ।  यूयम स्त् = तुमलोग होओ।  
उत्तम/अन्य पुरुष  अहम् असानि = मैं होऊ।   आवाम असाव = हमदोनों होएं।  वयम असाम = हमलोग होएं। 

As Ke dhatu roop : विधिलिङ् लकार (चाहिए – Should)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  स्यात्स्याताम्स्यु:
मध्यम पुरुष  स्याःस्यातम्स्यात्
उत्तम/अन्य पुरुष  स्याम्स्याव स्याम

As dhatu roop – विधिलिङ् (चाहिए) धातु प्रत्यय

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  ईत् (एत्)ईताम् (एताम्)ईयु: (एयु:)
मध्यम पुरुष  ई: (ए:)ईतम् (एतम्)ईत् (एत्)
उत्तम/अन्य  ईयम् (एयम्)ईव  (एव)ईम (एम)

अस् धातु रूप – प्रत्यय योग (विधिलिङ् – Should)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  अस् + ईत् (एत्) = स्यात्अस् + ईताम् (एताम्) = स्याताम्अस् + ईयु: (एयु:) = स्यु:
मध्यम पुरुष  अस् + ई: (ए:) = स्या:अस् + ईतम् (एतम्) = स्यातम्अस् + ईत् (एत्) = स्यात्
उत्तम/अन्य  अस् + ईयम् (एयम्) = स्याम्अस् + ईव  (एव) = स्याव अस् + ईम (एम) = स्याम 
as dhatu roop

अस् धातु रूप – विधिलिङ् (Should) लकार संस्कृत अनुवाद

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  सः स्यात् = उसे होना चाहिए

सा स्यात् = उसे होनी चाहिए
तौ स्याताम् = वे दोनों को होना चाहिए

ते स्याताम् = वे दोनों को होनी चाहिए
ते स्यु: = वेलोगों को होना चाहिए

ता स्यु: = वेलोगों को होनी चाहिए
मध्यम पुरुष  त्वं स्या: = तुम्हे होना चाहिएयुवाम स्यातम् = तुमदोनों को होना चाहिएयूयम स्यात् = तुमलोगों को होना चाहिए
उत्तम/अन्य पुरुष  अहम् स्याम् = मुझे होना चाहिए। आवाम स्याव = हमदोनों को होना चाहिएवयम स्याम = हमलोगों को होना चाहिए

निम्नाकित Article को भी आप Study कर सकते हैं:-

  Conclusion

दोस्तों उम्मीद करता हूँ कि as dhatu roop in sanskrit के 5 लकारों का धातु रूप आपको अवश्य पसंद आया होगा। यदि यह blog post पसंद आया है तो अपने दोस्तों में share जरुर कीजिए । धन्यवाद!

Leave a comment