ramacademy.in

Bhu Dhatu Roop in Sanskrit। भू धातु के रूप। Bhu Dhatu Roop

दोस्तों इस Article में Bhu Dhatu Roop in Sanskrit के 5 लकारों, 1- Lat Lkar , 2- Lang Lakar, 3- Lrit Lakar, 4- Lot Lakar, 5- Vidhiling Lkar का धातु रूप बताया हूँ। भू धातु रूप एक परस्मैपदी धातु रूप है, जिसके प्रत्यय, अनुवाद और अर्थ को भी विस्तार से समझाया हूँ तो चलिए start करते हैं।

Bhu dhatu ke roop – लट् लकार (Present Tense वर्तमान काल)

भू – होना (To Be)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  भवतिभवतःभवन्ति
मध्यम पुरुष  भवसिभवथःभवथ
उत्तम/अन्य पुरुष  भवामिभवावःभवामः

Table of Contents

Bhu dhatu roop in sanskrit – लट् लकार धातु प्रत्यय

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  तितःअन्ति
मध्यम पुरुष  सिथ:
उत्तम/अन्य  आमिआवःआमः

Bhu Dhatu Roop in Sanskrit – प्रत्यय के योग से धातु रूप

पपुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष    भव + ति = भवति भव + तः = भवतः  भव + अन्ति = भवन्ति  
मध्यम पुरुषभव + सि = भवसिभव + थ: = भवथःभव + थ = भवथ   
उत्तम पुरुष  भव + आमि = भवामि भव + आवः = भवावःभव + आमः = भवामः

विशेष – धातु रूप बनाते समय भू, भव में बदल जाता है।

भू धातु रूप – लट् लकार संस्कृत अनुवाद

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  सः भवति = वह होता है

सा भवति = वह होती है
तौ भवतः = वेदोनों होते हैं

ते भवतः = वेदोनों होती हैं
ते भवन्ति = वेलोग होते हैं

ता भवन्ति = वेलोग होती हैं
मध्यम पुरुष  त्वं भवसि = तुम होते होयुवाम भवथः = तुम दोनों होते होयूयम भवथ = तुमलोग होते हो
उत्तम/अन्य पुरुष  अहम् भवामि = मैं होता हूँआवाम भवावः = हमदोनों होते हैंवयम भवामः = हमलोग होते हैं

Bhu Dhatu Roop in Sanskrit – लङ् लकार (अनद्यतन भूतकाल – Past Tense)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  अभवत्अभवताम्अभवन्
मध्यम पुरुष  अभव:अभवतम्अभवत्
उत्तम/अन्य पुरुष  अभवम्अभवावअभवाम

Bhu Dhatu Ke Roop -Lang Lakar Pratyay

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  अ….त्अ….ताम्अ….अन्
मध्यम पुरुष  अ….अःअ….तम्अ….त्
उत्तम/अन्य  अ….अम्अ….आवअ….आम

भू धातु रूप – प्रत्यय के योग (Lang Lakar past tense)

पपुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष    अ + भू (भव) + त् = अभवत्अ + भू (भव) + ताम् = अभवताम्अ + भू (भव) + अन् = अभवन्
मध्यम पुरुष  अ + भू (भव) + अः = अभव:अ + भू (भव) + तम्: = अभवतम्अ + भू (भव) + त्  = अभवत्
उत्तम पुरुष  अ + भू (भव) + अम् = अभवम्अ + भू (भव) + आव = अभवावअ + भू (भव) + आम = अभवाम

भू धातु के रूप – लङ् लकार संस्कृत अनुवाद

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  सः अभवत् = वह होता था

सा अभवत् = वह होती थी
तौ अभवताम् = वेदोनों होते थे

ते अभवताम् = वेदोनों होती थीं
ते अभवन् = वेलोग होते थे

ता अभवन् = वेलोग होती थीं
मध्यम पुरुष  त्वं अभव: = तुम होते थेयुवाम अभवतम् = तुम दोनों होते थेयूयम अभवत् = तुमलोग होते थे
उत्तम/अन्य पुरुष  अहम् अभवम् = मैं होता थाआवाम अभवाव = हमदोनों होते थेवयम अभवम = हमलोग होते थे

भू धातु रूप – (भविष्यत् काल – Future Tense) Lrit Lakar

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  भविष्यतिभविष्यतःभविष्यन्ति
मध्यम पुरुष  भविष्यसिभविष्यथ:भविष्यथ
उत्तम/अन्य पुरुष  भविष्यामिभविष्यावःभविष्यामः

Bhu Dhatu Roop in Sanskrit – Lrit Lakar Pratyay

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  स्यतिस्यतःस्यन्ति
मध्यम पुरुष  स्यसिस्यथःस्यथ
उत्तम/अन्य  स्यामिस्यावःस्यामः

भू धातु रूप – प्रत्यय योग (लृट् लकार)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  भव + स्यति = भविष्यतिभव + स्यतः = भविष्यत:भव + स्यन्ति = भविष्यन्ति 
मध्यम पुरुष  भव + स्यसि = भविष्यसिभव + स्यथः = भविष्यथ:भव + स्यथ = भविष्यथ
उत्तम/अन्य  भव + स्यामि = भविष्यामिभव + स्यावः = भविष्यावःभव + स्यामः = भविष्यामः 

भू धातु के रूप – Sanskrit Translation (लृट् लकार)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  सः भविष्यति = वह होगा  

सा भविष्यति = वह होगी    
तौ भविष्यत: = वे दोनों होंगे   

ते भविष्यत: = वे दोनों होंगी    
ते भविष्यन्ति = वेलोग होंगे  

ता भविष्यन्ति = वेलोग होंगी  
मध्यम पुरुष  त्वं भविष्यसि = तुम होगे   युवाम भविष्यथ: = तुमदोनों होंगे   यूयम भविष्यथ = तुमलोग होंगे    
उत्तम/अन्य पुरुष  अहम् भविष्यामि = मैं होऊंगा आवाम भविष्यावः = हमदोनों होंगेवयम भविष्यामः = हमलोग होंगे  
bhu dhatu roop

भू धातु रूप – (अनुज्ञा – Order) Lot Lakar

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  भवतुभवताम्भवन्तु
मध्यम पुरुष  भव  भवतम्भवत्
उत्तम/अन्य पुरुष  भवानिभवाव   भवाम

Bhu Dhatu Roop in Sanskrit – लोट् लकार धातु प्रत्यय

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  तुताम्अन्तु
मध्यम पुरुष  तम्त्
उत्तम/अन्य  आनि आवआम

भू धातु रूप – प्रत्यय योग से (लोट् लकार – Order)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  भू (भव) + तु = भवतुभू (भव) + ताम् = भवताम्भू (भव) + अन्तु = भवन्तु
मध्यम पुरुष  भू (भव) + अ = भवभू (भव) + तम् = भवतम्भू (भव) + त् = भवत्
उत्तम/अन्य  भू (भव) + आनि = भवानिभू (भव) + आव = भवाव   भू (भव) + आम = भवाम 

भू धातु के रूप – लोट् लकार संस्कृत अनुवाद

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  सः भवतु = वह होए   

सा भवतु = वह होए   
तौ भवताम् = वे दोनों होएं   

ते भवताम् = वे दोनों होएं   
ते भवन्तु = वेलोग होएं    

ता भवन्तु = वेलोग होएं   
मध्यम पुरुष  त्वं भव = तुम होओ    युवाम भवतम् = तुमदोनों होओ   यूयम भवत् = तुमलोग होओ   
उत्तम/अन्य पुरुष  अहम् भवानि = मैं होऊ    आवाम भवाव = हमदोनों होएं   वयम भवाम = हमलोग होएं  

Bhu Dhatu Roop Sanskrit – विधिलिङ् लकार (चाहिए – Should)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  भवेत्भवेताम्भवेयु:
मध्यम पुरुष  भवे:भवेतम्भवेत्
उत्तम/अन्य पुरुष  भवेयम्भवेव भवेम्

Bhu Dhatu Roop in Sanskritविधिलिङ् (Should) धातु प्रत्यय

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  ईत् (एत्)ईताम् (एताम्)ईयु: (एयु:)
मध्यम पुरुष  ई: (ए:)ईतम् (एतम्)ईत् (एत्)
उत्तम/अन्य  ईयम् (एयम्)ईव  (एव)ईम (एम)

भू धातु रूप – प्रत्यय के योग (विधिलिङ् – Should)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  भू (भव) + ईत् (एत्) = भवेत्भू (भव) + ईताम् (एताम्) = भवेताम्भू (भव) + ईयु: (एयु:) = भवेयु:
मध्यम पुरुष  भू (भव) + ई: (ए:) = भवे:भू (भव) + ईतम् (एतम्) = भवेतम्भू (भव) + ईत् (एत्) = भवेत्
उत्तम/अन्य  भू (भव) + ईयम् (एयम्) = भवेयम्भू (भव) + ईव  (एव) = भवेव भू (भव) + ईम (एम) = भवेम 

भू धातु के रूप – विधिलिङ् संस्कृत अनुवाद

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  सः भवेत् = उसे होना चाहिए  


सा भवेत् = उसे होनी चाहिए
तौ भवेताम् = वे दोनों को होना चाहिए

ते भवेताम् = वे दोनों को होनी चाहिए
ते भवेयु: = वेलोगों को होना चाहिए

ता भवेयु: = वेलोगों को होनी चाहिए
मध्यम पुरुष  त्वं भवे: = तुम्हे होना चाहिएयुवाम भवेतम् = तुमदोनों को होना चाहिएयूयम भवेत् = तुमलोगों को होना चाहिए
उत्तम/अन्य पुरुष  अहम् भवेयम् = मुझे होना चाहिए आवाम भवेव = हमदोनों को होना चाहिएवयम भवेम = हमलोगों को होना चाहिए

नीचे दिए गए The Best धातु रूपों को भी आप Study कर सकते हैं

Conclusion – दोस्तों उम्मीद करता हूँ कि Bhu Dhatu Roop in Sanskrit के 5 लकारों का धातु रूप आपको पसंद आया होगा। यदि यह blog post पसंद आया है तो अपने friend circle में share जरुर कीजिए। धन्यवाद!

Leave a comment