ramacademy.in

Gam Dhatu Roop। गम् धातु रूप। Gam Dhatu Roop in Sanskrit

Friends इस Blog Post में Gam से Gam Dhatu Roop बनाना सीखेंगे. Lrit Lakar को छोड़कर सभी लकारों में गम्, गच्छ में बदल जाता है. इस Article में 5 Lakar के धातु रूप और translation जानेंगे.

Gam dhatu roop – Lat Lakar (वर्तमान काल – present tense)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  गच्छतिगच्छतःगच्छन्ति
मध्यम पुरुष  गच्छसिगच्छथःगच्छथ
उत्तम/अन्य पुरुष  गच्छामिगच्छावःगच्छामः

Table of Contents

Gam dhatu ke roop – लट् लकार Dhatu Pratyay

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  तितःअन्ति
मध्यम पुरुष  सिथ:
उत्तम/अन्य  आमिआवःआमः

Gam dhatu roop sanskrit – प्रत्यय के योग

पपुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष    गम् (गच्छ) + ति = गच्छति गम् (गच्छ) + तः = गच्छतः गम् (गच्छ) + अन्ति = गच्छन्ति 
मध्यम पुरुषगम् (गच्छ) + सि = गच्छसिगम् (गच्छ) + थ: = गच्छथःगम् (गच्छ) + थ = गच्छथ   
उत्तम पुरुष  गम् (गच्छ) + आमि = गच्छामि गम् (गच्छ) + आवः = गच्छावःगम् (गच्छ) + आमः = गच्छामः

विशेष – धातु रूप बनाते समय गम्, गच्छ में परिवर्तित हो जाता है.

Gam Dhatu Roop – लट् लकार संस्कृत अनुवाद

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  सः गच्छति = वह जाता है

सा गच्छति = वह जाती है
तौ गच्छतः = वेदोनों जाते हैं

ते गच्छतः = वेदोनों जाती हैं
ते गच्छन्ति = वेलोग जाते हैं

ता गच्छन्ति = वेलोग जाती हैं
मध्यम पुरुष  त्वं गच्छसि = तुम जाते होयुवाम गच्छथः = तुम दोनों जाते होयूयम गच्छथ = तुमलोग जाते हो
उत्तम/अन्य पुरुष  अहम् गच्छामि = मैं जाता हूँआवाम गच्छावः = हमदोनों जाते हैंवयम गच्छामः = हमलोग जाते हैं

    Gam dhatu roop in sanskrit – लङ् लकार (Bhoot Kal – Past Tense)

    पुरुष  एकवचनद्विवचनबहुवचन
    प्रथम पुरुष  अगच्छत्अगच्छताम्अगच्छन्
    मध्यम पुरुष  अगच्छःअगच्छतम्अगच्छत्
    उत्तम/अन्य पुरुष  अगच्छम्अगच्छावअगच्छाम

    Gam Ke Dhatu Roop – लङ् लकार धातु प्रत्यय

    पुरुष  एकवचनद्विवचनबहुवचन
    प्रथम पुरुष  अ….त्अ….ताम्अ….अन्
    मध्यम पुरुष  अ….अःअ….तम्अ….त्
    उत्तम/अन्य  अ….अम्अ….आवअ….आम

    गम् धातु रूप – Pratyay Ke Yog (लङ् लकार past tense)

    पपुरुष  एकवचनद्विवचनबहुवचन
    प्रथम पुरुष    अ + गम् (गच्छ) + त् = अगच्छत्अ + गम् (गच्छ) + ताम् = अगच्छताम्अ + गम् (गच्छ) + अन् = अगच्छन्
    मध्यम पुरुष  अ + गम् (गच्छ) + अः = अगच्छ:अ + गम् (गच्छ) + तम्: = अगच्छतम्अ + गम् (गच्छ) + त्  = अगच्छत्
    उत्तम पुरुष  अ + गम् (गच्छ) + अम् = अगच्छम्अ + गम् (गच्छ) + आव = अगच्छावअ + गम् (गच्छ) + आम = अगच्छाम
    gam dhatu roop

    गम् का धातु रूप – Lang Lakar Sanskrit Translation

    पुरुष  एकवचनद्विवचनबहुवचन
    प्रथम पुरुष  सः अगच्छत् = वह जाता था

    सा अगच्छत् = वह जाती थी
    तौ अगच्छताम् = वेदोनों जाते थे

    ते अगच्छताम् = वेदोनों जाती थीं
    ते अगच्छन् = वेलोग जाते थे

    ता अगच्छन् = वेलोग जाती थीं
    मध्यम पुरुष  त्वं अगच्छ: = तुम जाते थेयुवाम अगच्छतम् = तुम दोनों जाते थेयूयम अगच्छत् = तुमलोग जाते थे
    उत्तम/अन्य पुरुष  अहम् अगच्छम् = मैं जाता थाआवाम अगच्छाव = हमदोनों जाते थेवयम अगच्छाम = हमलोग जाती थे

      Gam Dhatu Roop – लृट् लकार (भविष्यत् काल – Future Tense)

      पुरुष  एकवचनद्विवचनबहुवचन
      प्रथम पुरुष  गमिष्यतिगमिष्यतःगमिष्यन्ति
      मध्यम पुरुष  गमिष्यसिगमिष्यथ:गमिष्यथ
      उत्तम/अन्य पुरुष  गमिष्यामिगमिष्यावःगमिष्यामः

      Gam dhatu roop in sanskrit – धातु प्रत्यय

      पुरुष  एकवचनद्विवचनबहुवचन
      प्रथम पुरुष  स्यतिस्यतःस्यन्ति
      मध्यम पुरुष  स्यसिस्यथःस्यथ
      उत्तम/अन्य  स्यामिस्यावःस्यामः

      संस्कृत गम् धातु – प्रत्यय योग (Lrit Lakar)

      पुरुष  एकवचनद्विवचनबहुवचन
      प्रथम पुरुष  गम् (गच्छ) + स्यति = गमिष्यतिगम् (गच्छ) + स्यतः = गमिष्यत:गम् (गच्छ) + स्यन्ति = गमिष्यन्ति 
      मध्यम पुरुष  गम् (गच्छ) + स्यसि = गमिष्यसिगम् (गच्छ) + स्यथः = गमिष्यथ:गम् (गच्छ) + स्यथ = गमिष्यथ
      उत्तम/अन्य  गम् (गच्छ) + स्यामि = गमिष्यामिगम् (गच्छ) + स्यावः = गमिष्यावःगम् (गच्छ) + स्यामः = गमिष्यामः 
      gam dhatu roop

      Gam Dhatu Roop – Lrit Lakar Sanskrit Anuvad

      पुरुष  एकवचनद्विवचनबहुवचन
      प्रथम पुरुष  सः गमिष्यति = वह जाएगा

      सा गमिष्यति = वह जाएगी
      तौ गमिष्यत: = वे दोनों जाएँगे

      ते गमिष्यत: = वे दोनों जाएंगी
      ते गमिष्यन्ति = वेलोग जाएँगे

      ता गमिष्यन्ति = वेलोग जाएंगी
      मध्यम पुरुष  त्वं गमिष्यसि = तुम जाओगेयुवाम गमिष्यथ: = तुमदोनों जाओगेयूयम गमिष्यथ = तुमलोग जाओगे  
      उत्तम/अन्य पुरुष  अहम् गमिष्यामि = मैं जाऊंगाआवाम गमिष्यावः = हमदोनों जाएँगेवयम गमिष्यामः = हमलोग जाएँगे

        Gam Ka Dhatu Roop – लोट् लकार (अनुज्ञा – Order)

        पुरुष  एकवचनद्विवचनबहुवचन
        प्रथम पुरुष  गच्छतुगच्छताम्गच्छन्तु
        मध्यम पुरुष  गच्छ  गच्छतम्गच्छत्
        उत्तम/अन्य पुरुष  गच्छानिगच्छाव    गच्छाम

        Gam dhatu ke roop – Lot Lakar Dhatu Pratyay

        पुरुष  एकवचनद्विवचनबहुवचन
        प्रथम पुरुष  तुताम्अन्तु
        मध्यम पुरुष  तम्त्
        उत्तम/अन्य  आनि आवआम

        गम् धातु रूप – (लोट् लकार – Order) प्रत्यय का योग

        पुरुष  एकवचनद्विवचनबहुवचन
        प्रथम पुरुष  गम् (गच्छ) + तु = गच्छतुगम् (गच्छ) + ताम् = गच्छताम्गम् (गच्छ) + अन्तु = गछन्तु
        मध्यम पुरुष  गम् (गच्छ) + अ = गच्छगम् (गच्छ) + तम् = गच्छतम्गम् (गच्छ) + त् = गच्छत्
        उत्तम/अन्य  गम् (गच्छ) + आनि = गच्छानिगम् (गच्छ) + आव = गच्छाव    गम् (गच्छ) + आम = गच्छाम  
        gam dhatu roop in sanskrit

        गम् धातु रूप – संस्कृत अनुवाद

        पुरुष  एकवचनद्विवचनबहुवचन
        प्रथम पुरुष  सः गच्छतु = वह जाए    

        सा गच्छतु = वह जाए  
        तौ गच्छताम् = वे दोनों जाएँ  

        ते गच्छताम् = वे दोनों जाएँ
        ते गच्छन्तु = वेलोग जाएँ   

        ता गच्छन्तु = वेलोग जाएँ
        मध्यम पुरुष  त्वं गच्छ = तुम जाओ   युवाम गच्छतम् = तुमदोनों जाओ  यूयम गच्छत् = तुमलोग जाओ  
        उत्तम/अन्य पुरुष  अहम् गच्छानि = मैं जाऊं  आवाम गच्छाव = हमदोनों जाएँ  वयम गच्छाम = हमलोग जाएँ

          Gam dhatu roop in sanskrit – विधिलिङ् लकार (Chahiye – Should)

          पुरुष  एकवचनद्विवचनबहुवचन
          प्रथम पुरुष  गच्छेत्गच्छेताम्गच्छेयु:
          मध्यम पुरुष  गच्छे:गच्छेतम्गच्छेत्
          उत्तम/अन्य पुरुष  गच्छेयम्गच्छेव  गच्छेम्

          Vidhiling Lakar धातु प्रत्यय

          पुरुष  एकवचनद्विवचनबहुवचन
          प्रथम पुरुष  ईत् (एत्)ईताम् (एताम्)ईयु: (एयु:)
          मध्यम पुरुष  ई: (ए:)ईतम् (एतम्)ईत् (एत्)
          उत्तम/अन्य  ईयम् (एयम्) ईव  (एव)ईम (एम)

          गम् धातु रूप – प्रत्यय के योग (Vidhiling – Should)

          पुरुष  एकवचनद्विवचनबहुवचन
          प्रथम पुरुष  गम् (गच्छ) + ईत् (एत्) = गच्छेत्गम् (गच्छ) + ईताम् (एताम्) = गच्छेताम्गम् (गच्छ) + ईयु: (एयु:) = गच्छेयु:
          मध्यम पुरुष  गम् (गच्छ) + ई: (ए:) = गच्छे:गम् (गच्छ) + ईतम् (एतम्) = गच्छेतम्गम् (गच्छ) + ईत् (एत्) = गच्छेत्
          उत्तम/अन्य  गम् (गच्छ) + ईयम् (एयम्) = गच्छेयम्गम् (गच्छ) + ईव  (एव) = गच्छेव  गम् (गच्छ) + ईम (एम) = गच्छेम  
          gam dhatu roop in sanskrit

          गम् धातु रूप – Sanskrit Translation

          पुरुष  एकवचनद्विवचनबहुवचन
          प्रथम पुरुष  सः गच्छेत् = उसे जाना चाहिए

          सा गच्छेत् = उसे जानी चाहिए
          तौ गच्छेताम् = वे दोनों को जाना चाहिए

          ते गच्छेताम् = वे दोनों को जानी चाहिए
          ते गच्छेयु: = वेलोगों को जाना चाहिए

          ता गच्छेयु: = वेलोगों को जानी चाहिए
          मध्यम पुरुष  त्वं गच्छे: = तुम्हे जाना चाहिएयुवाम गच्छेतम् = तुमदोनों को जाना चाहिएयूयम गच्छेत्त् = तुमलोगों को जाना चाहिए
          उत्तम/अन्य पुरुष  अहम् गच्छेयम् = मुझे जाना चाहिए आवाम गच्छेव = हमदोनों को जाना चाहिएवयम गच्छेम = हमलोगों को जाना चाहिए

            इस Article को भी पढ़ें

            Conclusion

            यह blog post Gam dhatu Roop in Sanskrit के 5 लकारों का धातु रूप उम्मीद करता हूँ कि समझ में आ गया होगा. Article को Read करने के लिए बहुत बहुत धन्यवाद!

            Leave a comment