ramacademy.in

Likh Dhatu Roop।लिख् धातु रूप।Likh Dhatu Roop in Sanskrit

Likh Dhatu Roop एक परस्मैपदी धातु रूप है, इस Article में लिख धातु रूप के 5 लकारों में धातु रूप और इसके प्रत्यय, अनुवाद और अर्थ को भी विस्तार से समझाया हूँ.

Likh dhatu Roop – लट् लकार (Present – Tense वर्तमान काल)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  लिखतिलिखतःलिखन्ति
मध्यम पुरुष  लिखसिलिखथःलिखथ
उत्तम/अन्य पुरुष  लखामिलिखावःलिखामः

Table of Contents

Likh Ke dhatu Roop – धातु प्रत्यय (लट् लकार)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  तितःअन्ति
मध्यम पुरुष  सिथ:
उत्तम/अन्य  आमिआवःआमः

Likh dhatu Roop in Sanskrit – प्रत्यय के योग (धातु रूप)

पपुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष    लिख् + ति = लिखति लिख् + तः = लिखतः   लिख् + अन्ति = लिखन्ति   
मध्यम पुरुषलिख् + सि = लिखसिलिख् + थ: = लिखथःलिख् + थ = लिखथ   
उत्तम पुरुष  लिख् + आमि = लिखामि लिख् + आवः = लिखावःलिख् + आमः = लिखामः

लिख् का धातु रूप – संस्कृत अनुवाद (लट् लकार)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  सः लिखति = वह लिखता है

सा लिखति = वह लिखती है
तौ लिखतः = वेदोनों लिखते हैं

ते लिखतः = वेदोनों लिखती हैं
ते लिखन्ति = वेलोग लिखते हैं

ता लिखन्ति = वेलोग लिखती हैं
मध्यम पुरुष  त्वं लिखसि = तुम लिखते होयुवाम लिखथः = तुम दोनों लिखते होयूयम लिखथ = तुमलोग लिखते हो
उत्तम/अन्य पुरुष  अहम् लिखामि = मैं लिखता हूँआवाम गच्छावः = हमदोनों लिखते हैंवयम लिखामः = हमलोग लिखते हैं

Likh dhatu Roop in Sanskrit – लङ् लकार (Past Tense – भूतकाल)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  अलिखत्अलिखताम्अलिखन्
मध्यम पुरुष  अलिखःअलिखतम्अलिखत्
उत्तम/अन्य पुरुष  अलिखम्अलिखावअलिखाम

लिख् धातु रूप – धातु प्रत्यय (लङ् लकार)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  अ….त्अ….ताम्अ….अन्
मध्यम पुरुष  अ….अःअ….तम्अ….त्
उत्तम/अन्य  अ….अम्अ….आवअ….आम

धातु रूप लिख्- प्रत्यय के योग (लङ् लकार – past tense)

पपुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष    अ + लिख् + त् = अलिखत्अ + लिख् + ताम् = अलिखताम्अ + लिख् + अन् = अलिखन्
मध्यम पुरुष  अ + लिख् + अः = अलिखःअ + लिख् + तम्: = अलिखतम्अ + लिख् + त्  = अलिखत्
उत्तम पुरुष  अ + लिख् + अम् = अलिखम्अ + लिख् + आव = अलिखावअ + गम् लिख् + आम = अलिखाम
likh dhatu roop

लिख् धातु – संस्कृत अनुवाद

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  सः अलिखत् = वह लिखता था

सा अलिखत् = वह लिखती थी
तौ अलिखताम् = वेदोनों लिखते थे

ते अलिखताम् = वेदोनों लिखती थीं
ते अलिखन् = वेलोग लिखते थे

ता अलिखन् = वेलोग लिखती थीं
मध्यम पुरुष  त्वं अलिखः = तुम लिखते थेयुवाम अलिखतम् = तुम दोनों लिखते थेयूयम अलिखत् = तुमलोग लिखते थे
उत्तम/अन्य पुरुष  अहम् अलिखम् = मैं लिखता थाआवाम अलिखाव = हमदोनों लिखते थेवयम अलिखम = हमलोग लिखते थे

लिख् के धातु रूप – लृट् लकार (Future Tense)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  लेखिष्यतिलेखिष्यतःलेखिष्यन्ति
मध्यम पुरुष  लेखिष्यसिलेखिष्यथ:लेखिष्यथ
उत्तम/अन्य पुरुष  लेखिष्यामिलेखिष्यावःलेखिष्यामः

Likh dhatu Roop in Sanskrit – प्रत्यय (लृट् लकार)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  स्यतिस्यतःस्यन्ति
मध्यम पुरुष  स्यसिस्यथःस्यथ
उत्तम/अन्य  स्यामिस्यावःस्यामः

धातु रूप लिख् के – प्रत्यय योग (लृट् लकार)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  लिख् + स्यति = लेखिष्यतिलिख् + स्यतः = लेखिष्यत:लिख् + स्यन्ति = लेखिष्यन्ति 
मध्यम पुरुष  लिख् + स्यसि = लेखिष्यसिलिख् + स्यथः = लेखिष्यथ:लिख् + स्यथ = लेखिष्यथ
उत्तम/अन्य  लिख् + स्यामि = लेखिष्यामिलिख् + स्यावः = लेखिष्यावःलिख् + स्यामः = लेखिष्यामः 
likh dhatu roop

लिख् धातु रूप – संस्कृत अनुवाद

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  सः लेखिष्यति = वह लिखेगा

सा लेखिष्यति = वह लिखेगी   
तौ लेखिष्यत: = वे दोनों लिखेंगे  

ते लेखिष्यत: = वे दोनों लिखेंगी   
ते लेखिष्यन्ति = वेलोग लिखेंगे

ता लेखिष्यन्ति = वेलोग लिखेंगी
मध्यम पुरुष  त्वं लेखिष्यसि = तुम लिखोगे  युवाम लेखिष्यथ: = तुमदोनों लिखोगे  यूयम लेखिष्यथ = तुमलोग लिखोगे   
उत्तम/अन्य पुरुष  अहम् लेखिष्यामि = मैं लिखूंगा आवाम लेखिष्यावः = हमदोनों लिखेंगेवयम लेखिष्यामः = हमलोग लिखेंगे

लिख् धातु रूप – लोट् लकार (Order)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  लिखतुलिखताम्लिखन्तु
मध्यम पुरुष  लिख्लिखतम्लिखत्
उत्तम/अन्य पुरुष  लिखानिलिखाव   लिखाम

Likh dhatu Roop – (धातु प्रत्यय) लोट् लकार

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  तुताम्अन्तु
मध्यम पुरुष  तम्त्
उत्तम/अन्य  आनि आवआम

लिख् धातु रूप – प्रत्यययोग (लोट् लकार, Order)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  लिख् + तु = लिखतुलिख् + ताम् = लिखताम्लिख् + अन्तु = लिखन्तु
मध्यम पुरुष  लिख् + अ = लिखलिख् + तम् = लिखतम्लिख् + त् = लिखत्
उत्तम/अन्य  लिख् + आनि = लिखानिलिख् + आव = लिखाव   लिख् + आम = लिखाम 
likh dhatu roop

लिख् धातु रूप – लोट् लकार (संस्कृत अनुवाद)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  सः लिखतु = वह लिखे   

सा लिखतु = वह लिखे 
तौ लिखताम् = वे दोनों लिखें  

ते लिखताम् = वे दोनों लिखें 
ते लिखन्तु = वेलोग लिखें  

ता लिखन्तु = वेलोग लिखें 
मध्यम पुरुष  त्वं लिख = तुम लिखो  युवाम लिखतम् = तुमदोनों लिखो यूयम लिखत् = तुमलोग लिखो 
उत्तम/अन्य पुरुष  अहम् लिखानि = मैं लिखूं   आवाम लिखाव = हमदोनों लिखें   वयम लिखाम = हमलोग लिखें

Likh dhatu Roop in Sanskrit – विधिलिङ् लकार (चाहिए)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  लिखेत्लिखेताम्लिखेयु:
मध्यम पुरुष  लिखे:लिखेतम्लिखेत्
उत्तम/अन्य पुरुष  लिखेयम्लिखेव लिखेम्

धातु प्रत्यय (विधिलिङ् लकार)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  ईत् (एत्)ईताम् (एताम्)ईयु: (एयु:)
मध्यम पुरुष  ई: (ए:)ईतम् (एतम्)ईत् (एत्)
उत्तम/अन्य  ईयम् (एयम्) ईव  (एव)ईम (एम)

लिख् के धातु रूप – प्रत्यय के योग (विधिलिङ् – Should)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  लिख् + ईत् (एत्) = लिखेत्लिख् + ईताम् (एताम्) = लिखेताम्लिख् + ईयु: (एयु:) = लिखेयु:
मध्यम पुरुष  लिख् + ई: (ए:) = लिखे:लिख् + ईतम् (एतम्) = लिखेतम्लिख् + ईत् (एत्) = लिखेत्
उत्तम/अन्य  लिख् + ईयम् (एयम्) = लिखेयम्लिख् + ईव  (एव) = लिखेव लिख् + ईम (एम) = लिखेम 
likh dhatu roop

लिख् धातु रूप – विधिलिङ् (Should) संस्कृत अनुवाद

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  सः लिखेत् = उसे लिखना चाहिए

सा लिखेत् = उसे लिखनी चाहिए
तौ लिखेताम् = वे दोनों को लिखना चाहिए

ते लिखेताम् = वे दोनों को लिखनी चाहिए
ते लिखेयु: = वेलोगों को लिखना चाहिए

ता लिखेयु: = वेलोगों को लिखनी चाहिए
मध्यम पुरुष  त्वं लिखे: = तुम्हे लिखना चाहिएयुवाम लिखेतम् = तुमदोनों को लिखना चाहिएयूयम लिखेत् = तुमलोगों को लिखना चाहिए
उत्तम/अन्य पुरुष  अहम् लिखेयम् = मुझे लिखना चाहिए आवाम लिखेव = हमदोनों को लिखना चाहिएवयम लिखेम = हमलोगों को लिखना चाहिए

नीचे दिए Article को भी अध्ययन करें

Conclusion – दोस्तों उम्मीद करता हूँ कि यह blog post Likh dhatu Roop in Sanskrit के 5 लकारों का धातु रूप आपको पसंद आया होगा. धन्यवाद!

4 thoughts on “Likh Dhatu Roop।लिख् धातु रूप।Likh Dhatu Roop in Sanskrit”

  1. Hi there, i read your blog occasionally and i own a similar one and i was just wondering if you get a lot of spam responses? If so how do you protect against it, any plugin or anything you can suggest? I get so much lately it’s driving me insane so any help is very much appreciated.

    Reply
    • Thank you for visiting my website. To prevent spam, go to the settings option in the WordPress dashboard and there is an option (discussion) to disable the pingback. I don’t use any plugin for spam. Thank you again.

      Reply

Leave a comment