ramacademy.in

Sanskrit Numbers । Ginti in Sanskrit । संस्कृत में गिनती

Friends गिनती (Sanskrit Numbers) एक ऐसी पध्दति या पहलु है जो Human Life में हर क्षण, हर पल Use में आता है, तो इस Blog post में आप संस्कृत गिनती (Ginti in Sanskrit) एक से सहस्त्र तक ही नहीं बल्कि शंख तक जानेंगे। संस्कृत गिनती (Sanskrit Numbers) की सम्पूर्ण जानकारी इस Article में दिया हूँ, तो चलिए Start करता हूँ।

गिनती (Numbers) क्या है?

गिनती एक अतिप्राचीन और अत्यंत महत्वपूर्ण Mathematical और व्यवसायिक System है, जो आंकड़ों, पैमानों और मात्राओं में संख्या (Numbers) की गणना करती है। यह संख्यात्मक ज्ञान बहुत ही महत्वपूर्ण पहलु है। व्यक्ति के जीवन के हर पल रोजमर्रा के कई पहलुओं में काम आता है। जैसे कि आय-व्यय का हिसाब, वित्तीय प्रबंधन, समय प्रबंधन और अनुपातों की तुलना करना इत्यादि कार्यों में उपयोग किया जाता है। गिनती गणितीय रूप से अतिमहत्वपूर्ण है, जिससे संख्यों की गुणनफल, जोड़, घटाव, भिन्न आदि की गणना की जाती है। इसका Use Academic Works, व्यवसायिक कार्यों और व्यक्ति के यक्तिगत कार्यों में ज्यादातर होता है।

Sanskrit Numbers 1 to 100

Numbersसंख्यापुल्लिंग / नपुंसकलिंग संख्यास्त्रीलिंग संख्या
1एकःप्रथमःप्रथमा  
2द्विःद्वितीयःद्वितीया  
3त्रिःतृतीयःतृतीया  
4चतुर्चतुर्थचतुर्थी  
5पञ्चन्पंचमपंचमी  
6षष्षष्ठषष्ठी  
7सप्तन्सप्तमसप्तमी  
8अष्टन्अष्टमअष्टमी  
9नवन्नवमनवमी  
10दशन्दशमदशमी  

Sanskrit numbers 1 to 20 – गिनती

Numbersसंख्यापुल्लिंग / नपुंसकलिंग संख्यास्त्रीलिंग संख्या
11एकादशन्एकादशएकादशमी  
12द्वादशन्द्वादशद्वादशमी  
13त्रयोदशन्त्रयोदशत्रयोदशमी  
14चतुर्दशन्चतुर्दशचतुर्दशमी  
15पञ्चदशन्पञ्चदशपञ्चदशमी  
16षोडशन्षोडशषोडशी  
17सप्तदशन्सप्तदशसप्तदशमी  
18अष्टादशन्अष्टादशअष्टादशमी  
19नवदशन्/एकोनविंशति/ऊनविंशतिनवदश/उनविंश/एकोन्नविंशनवदशी / एकोनविंशी / उनविंशी
20विंशतिविंश / विंशतितमविंशी /विंशतितमी  

Ginti in Sanskrit – संस्कृत गिनती

Numbersसंख्यापुल्लिंग / नपुंसकलिंग संख्यास्त्रीलिंग संख्या
21एकविंशतिएकविंशएकविंशी  
22द्वाविंशतिद्वाविंशद्वाविंशी  
23त्रयोविंशतित्रयोविंशत्रयोविंशी  
24चतुर्विंशतिचतुर्विंशचतुर्विंशी  
25पञ्चविंशतिपञ्चविंशपञ्चविंशी  
26षड्विंशतिषड्विंशषड्विंशी  
27सप्तविंशतिसप्तविंशसप्तविंशी  
28अष्टाविंशतिअष्टाविंशअष्टविंशी  
29नवविंशति/एकोनत्रिंशत्/ऊनत्रिंशत्नवविंश/एकोनत्रिंश/ऊनत्रिंशनवविंशी/एकोनत्रिंशी/ऊनत्रिंशी  
30त्रिंशत्त्रिंश / त्रिंशतमत्रिंशी / त्रिंशतमी  

Sanskrit mien Ginty

Numbersसंख्यापुल्लिंग / नपुंसकलिंग संख्यास्त्रीलिंग संख्या
31  एकत्रिंशत्एकत्रिंशएकत्रिंशी
32  द्वात्रिंशत्द्वात्रिंशद्वात्रिंशी
33  त्रयत्रिंशत्त्रयत्रिंशत्रयत्रिंशी
34  चतुर्त्रिंशत्चतुर्त्रिंशचतुर्त्रिंशी
35  पञ्चत्रिंशत्पञ्चत्रिंशपञ्चत्रिंशी
36  षट्त्रिंशत्षट्त्रिंशषष्टत्रिंशी
37  सप्तत्रिंशत्सप्तत्रिंशसप्तत्रिंशी
38  अष्टात्रिंशत्अष्टात्रिंशअष्टात्रिंशी
39  नवत्रिंशत्/एकोनचत्वारिंशत्/ऊनचत्वारिंशत्नवत्रिंश/एकोनचत्वारिंश/ऊनचत्वारिंशनवत्रिंशी/एकोनचत्वारिंशी/ऊनचत्वारिंशी  
40  चत्वारिंशत्चत्वारिंशचत्वारिंशी

1 to 100 Sanskrit Ginty

Numbersसंख्यापुल्लिंग / नपुंसकलिंग संख्यास्त्रीलिंग संख्या
41एकचत्वारिंशत्एकचत्वारिंशएकचत्वारिंशी  
42द्वा/द्विचत्वारिंशत्द्वा/द्विचत्वारिंशद्वा/द्विचत्वारिंशी  
43त्रय/त्रिचत्वारिंशत्त्रय/त्रिचत्वारिंशत्रय/त्रिचत्वारिंशी  
44चतुश्चत्वारिंशत्चतुश्चत्वारिंशचतुश्चत्वारिंशी  
45पञ्चचत्वारिंशत्पञ्चचत्वारिंशपञ्चचत्वारिंशी  
46षट्चत्वारिंशत्षट्चत्वारिंशषट्चत्वारिंशी  
47सप्तचत्वारिंशत्सप्तचत्वारिंशसप्तचत्वारिंशी  
48अष्टचत्वारिंशत्अष्टाचत्वारिंशअष्टाचत्वारिंशी  
49नवचत्वारिंशत्/एकोनपञ्चाशत्/ऊनपञ्चाशत्नवचत्वारिंश/एकोनपञ्चाश /ऊनपञ्चाशनवचत्वारिंशी/एकोनपन्चाशी/ऊनपन्चाशी
50पञ्चाशत्पञ्चाशपन्चाशी  
sanskrit numbers

Sanskrit Numbers – गिनती

Numbersसंख्यापुल्लिंग / नपुंसकलिंग संख्यास्त्रीलिंग संख्या
51एकपञ्चाशत्एकपञ्चाशएकपन्चाशी  
52द्वा/द्विपञ्चाशत्द्वा/द्विपञ्चाशद्वा/द्विपञ्चाशी  
53त्रयः/त्रिपञ्चाशत्त्रयः/त्रिपञ्चाशत्रयः/त्रिपञ्चाशी  
54चतु:पञ्चाशत्चतु:पञ्चाशचतु:पञ्चाशी  
55पञ्चपञ्चाशत्पञ्चपञ्चाशपञ्चपञ्चाशी  
56षट्पञ्चाशत्षट्पञ्चाशषट्पञ्चाशी  
57सप्तपञ्चाशत्सप्तपञ्चाशसप्तपञ्चाशी  
58अष्टापञ्चाशत्अष्टापञ्चाशअष्टापञ्चाशी  
59नवपञ्चाशत /एकोनषष्टि/ऊनषष्टिनवपञ्चाश/एकोनषष्ट/ऊनषष्टनवपञ्चाशी /एकोनषष्टी/ऊनषष्टी
60षष्टिषष्टषष्टी  

Sanskrit Numbers – संस्कृत में गिनती

Numbersसंख्यापुल्लिंग / नपुंसकलिंग संख्यास्त्रीलिंग संख्या
61एकषष्टिएकषष्टएकषष्टी  
62द्विषष्टिद्विषष्टद्विषष्टी  
63त्रय/त्रिषष्टित्रय/त्रिषष्टत्रय/त्रिषष्टी  
64चतुषषष्टिचतुषषष्टचतुषषष्टी  
65पञ्चषष्टिपञ्चषष्टपञ्चषष्टी  
66षट्षष्टिषट्षष्टषट्षष्टी  
67सप्तषष्टिसप्तषष्टसप्तषष्टी  
68अष्टाषष्टिअष्टाषष्टअष्टाषष्टी  
69नवषष्टि/एकोनसप्तति/ ऊनसप्ततिनवषष्ट/एकोनसप्तत/ ऊनसप्ततनवषष्टी/एकोनसप्तती /ऊनसप्तती
70सप्ततिसप्ततसप्तती  

Sanskrit Numbers – संस्कृत गिनती

      Numbersसंख्यापुल्लिंग / नपुंसकलिंग संख्यास्त्रीलिंग संख्या
71एकसप्ततिएकसप्ततएकसप्तती  
72द्वा/द्विसप्ततिद्वा/द्विसप्ततद्वा/द्विसप्तती  
73त्रय/त्रिसप्ततित्रय/त्रिसप्ततत्रय/त्रिसप्तती  
74चतुस्सप्ततिचतुस्सप्ततचतुस्सप्तती  
75पञ्चसप्ततिपञ्चसप्ततपञ्चसप्तती  
76षट्सप्ततिषट्सप्ततषट्सप्तती  
77सप्तसप्ततिसप्तसप्ततसप्तसप्तती  
78अष्ट/अष्टासप्ततिअष्ट/अष्टासप्ततअष्ट/अष्टासप्तती  
79नवसप्तति/एकोनाशीति/ ऊनाशीतिनवसप्तत/एकोनाशीत/ ऊनाशीतनवसप्तती /एकोनाशीती / ऊनाशीती
80अशीतिअशीतितमअशीती  

Sanskrit numbers – Sanskrit mien Ginty

Numbersसंख्यापुल्लिंग / नपुंसकलिंग संख्यास्त्रीलिंग संख्या
81एकाशीतिएकाशीतएकाशीती  
82द्वयशीतिद्वयशीतद्वयशीती  
83त्रयशीतित्रयशीतत्रयशीती  
84चतुरशीतिचतुरशीतचतुरशीती  
85पन्चाशीतिपन्चाशीतपन्चाशीती  
86षडशीतिषडशीतषडशीती  
87सप्ताशीतिसप्ताशीतसप्ताशीती  
88अष्टाशीतिअष्टाशीतअष्टाशीती  
89नवाशीति/एकोननवति/ ऊननवतिनवाशीत/एकोननवत/ ऊननवतनवाशीती/एकोननवती/ ऊननवती
90नवतिनवतितमनवतितमी  

संस्कृत में गिनती – Ginty in Sanskrit

Numbersसंख्यापुल्लिंग / नपुंसकलिंग संख्यास्त्रीलिंग संख्या
91एकनवतिएकनवतएकनवती  
92द्वा/द्विनवतिद्वा/द्विनवतद्वा/द्विनवती  
93त्रयो/त्रिनवतित्रयो/त्रिनवतत्रयो/त्रिनवती  
94चतुर्नवतिचतुर्नवतचतुर्नवती  
95पञ्चनवतिपञ्चनवतपञ्चनवती  
96षण्णवतिषण्णवतषण्णवती  
97सप्तनवतिसप्तनवतसप्तनवती  
98अष्टा/अष्टनवतिअष्टा/अष्टनवतअष्टा/अष्टनवती  
99नवनवति/एकोनशतनवनवत/एकोनशतनवनवती /एकोनशती  
100शतशततमशततमी  

Ginti in Sanskrit 1 to 100

Numbersसंख्यापुल्लिंग / नपुंसकलिंग संख्यास्त्रीलिंग संख्या
1एकःप्रथमःप्रथमा  
10दशन्दशमदशमी  
20विंशतिविंशविंशी  
30त्रिंशत्त्रिंशत्रिंशी  
40चत्वारिंशत्चत्वारिंशचत्वारिंशी  
50पञ्चाशत्पञ्चाशपञ्चाशी  
60षष्टिषष्टितमषष्टितमी  
70सप्ततिसप्ततसप्तती  
80अशीतिअशीतितमअशीतितमी  
90नवतिनवतितमनवतितमी  
100शतशततमशततमी  

Ginti in Sanskrit – संस्कृत में गिनती

Numbersसंख्यापुल्लिंग / नपुंसकलिंग संख्यास्त्रीलिंग संख्या
100शतशततमशततमी  
200द्विशतद्विशततमद्विशततमी  
300त्रिन्शतत्रिन्शततमत्रिन्शततमी  
400चतुश्शतचतुश्शततमचतुश्शततमी  
500पञ्चाशतपञ्चाशततमपञ्चाशततमी  
600षडशतषडशततमषडशततमी  
700सप्तशतसप्तशततमसप्तशततमी  
800अष्टाशतअष्टाशततमअष्टाशततमी  
900नवशतनवशततमनवशततमी  
1000सहस्त्रसहस्त्रतमसहस्त्रतमी  

Sanskrit Numbers – (Ginti in Sanskrit) संस्कृत गिनती

Numbersसंख्यागिनती
1इकाईएकः
10दहाईदशम
100सैंकड़ाशत / शतम
1000हजारसहस्त्र / सहस्त्रतम
10000दस हजारअयुत
100000लाखलक्ष / लक्षा
1000000दस लाखप्रयुत
10000000करोड़कोटि
100000000दस करोड़अर्बुद
1000000000अरबअब्ज
10000000000दस अरबखर्ब
100000000000खरबनिखर्ब
1000000000000दस खरबमहापद्म
10000000000000नीलशंकु
100000000000000दस नीलजलधि
1000000000000000पद्दुमअन्त्य
10000000000000000दस पद्दुममध्य
100000000000000000शंखपरार्ध
1000000000000000000दस शंखदशम परार्ध
10000000000000000000महाशंखशतम परार्ध

निम्नाकित Article को भी आप अध्ययन कर सकते हैं:-

Conclusion

साथियों पूरा विश्वास हूँ कि Ginti in Sanskrit (Sanskrit numbers) की सभी जानकारीआपको प्राप्त हो गई होगी . यदि कोई और इस article से सम्बंधित जानकारी चाहते हैं तो comment section में अपना विचार और सुझाव जरुर लिखियेगा। Thank you.

Leave a comment