ramacademy.in

Stha Dhatu Roop। स्था धातु रूप । तिष्ठ धातु रूप

इस Article में Stha Dhatu Roop के 10 लकारों का धातु रूप बताया हूँ, जिसके प्रत्यय, अर्थ और अनुवाद भी विस्तृत रूप से समझाया हूँ। इसमें Lat, Lang, Lrit, Lot, Vidhi Ling आदि 10 लकार के धातु रूप हैं।

स्था धातु रूप – लट् लकार(वर्तमान काल- Present Tense)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  तिष्ठति तिष्ठतःतिष्ठन्ति
मध्यम पुरुष  तिष्ठसितिष्ठथःतिष्ठथ
उत्तम पुरुष  तिष्ठामितिष्ठावःतिष्ठामः

स्था (तिष्ठ) = ठहरना (To Stay)

Stha Dhatu Roop – प्रत्यय

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  तितःअन्ति
मध्यम पुरुष  सि:
उत्तम/अन्य पुरुष  आमिआवःआमः

Stha Dhatu Roop in Sanskrit:- धातु रूप

पपुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  स्था (तिष्ठ) + ति = तिष्ठतिस्था (तिष्ठ) + तः = तिष्ठतःस्था (तिष्ठ)  + अन्ति = तिष्ठन्ति
मध्यम पुरुषस्था (तिष्ठ) + सि = तिष्ठसिस्था (तिष्ठ) + : = तिष्ठथ:स्था (तिष्ठ) + = तिष्ठथ  
उत्तम पुरुष  स्था (तिष्ठ) + आमि = तिष्ठामिस्था (तिष्ठ)  + आवः = तिष्ठाव:स्था (तिष्ठ)  + आमः = तिष्ठामः

Stha Dhatu Roop – संस्कृत अनुवाद

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  सः तिष्ठति = वह ठहरता है

सा तिष्ठति = वह ठहरती है  
तौ तिष्ठतः = वेदोनों ठहरते  हैं

ते तिष्ठतः= वेदोनों ठहरती हैं  
ते तिष्ठन्ति = वेलोग ठहरते हैं

ता तिष्ठन्ति = वेलोग ठहरती हैं    
मध्यम पुरुष  त्वं तिष्ठसि = तुम ठहरते हो युवाम तिष्ठथ: = तुम दोनों ठहरते हों यूयम तिष्ठथ = तुमलोग ठहरते हो
उत्तम/अन्य पुरुष  अहम् तिष्ठामि = मैं ठहरता हूँ आवाम तिष्ठाव: = हमदोनों ठहरते हैं वयम तिष्ठामः = हमलोग ठहरते हैं

Stha Dhatu Roop in Sanskrit – लङ् लकार (अनद्यतन भूतकाल – Past Tense)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  अतिष्ठत्अतिष्ठताम् अतिष्ठन्
मध्यम पुरुष  अतिष्ठ:अतिष्ठतम्अतिष्ठत्
उत्तम/अन्य पुरुष  अतिष्ठम्अतिष्ठावअतिष्ठाम

तिष्ठ धातु रूप – प्रत्यय

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  ….त्….ताम्….अन्
मध्यम पुरुष  ….अः ….तम्….त्
उत्तम/अन्य पुरुष  ….अम्….आव….आम

स्था धातु रूप – धातु रूप (Lang Lakar)

पपुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष     + स्था (तिष्ठ) + त् = अतिष्ठत् + स्था (तिष्ठ)  + ताम् = अतिष्ठताम् + स्था (तिष्ठ)  + अन् = अतिष्ठन्
मध्यम पुरुष   + स्था (तिष्ठ) + अः = अतिष्ठ:अ + स्था (तिष्ठ)  + तम् = अतिष्ठतम् + स्था (तिष्ठ)  + त्  = अतिष्ठत्
उत्तम पुरुष   + स्था (तिष्ठ)  + अम् = अतिष्ठम् + स्था (तिष्ठ)  + आव = अतिष्ठाव + स्था (तिष्ठ)  + आम = अतिष्ठाम

Stha Dhatu Roop – संस्कृत अनुवाद

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  सः अतिष्ठत्= वह ठहरता था

सा अतिष्ठत् = वह ठहरती थी
तौ अतिष्ठताम् = वेदोनों ठहरते थे

ते अतिष्ठताम् = वेदोनों ठहरती थीं
ते अतिष्ठन् = वेलोग ठहरते थे

ता अतिष्ठन् = वेलोग ठहरती थीं
मध्यम पुरुष  त्वं अतिष्ठ: = तुम ठहरते थे युवाम अतिष्ठतम् = तुमदोनों ठहरते थेयूयम अतिष्ठत् = तुमलोग ठहरते थे
उत्तम/अन्य पुरुष  अहम् अतिष्ठम = मैं ठहरता था आवाम अतिष्ठाव = हमदोनों ठहरते थेवयम अतिष्ठाम = हमलोग ठहरते थे
स्था (तिष्ठ) धातु रूप

Stha Dhatu Roop – लृट् लकार (भविष्यत काल – Future Tense)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  स्थास्यति  स्थास्यतस्थास्यन्ति
मध्यम पुरुष  स्थास्यसि स्थास्यथ:स्थास्यथ
उत्तम/अन्य पुरुष  स्थास्यामिस्थास्यावः स्थास्यामः

Stha Dhatu Roop in Sanskrit – प्रत्यय

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  स्यति स्यतः स्यन्ति
मध्यम पुरुष  स्यसि स्यथः स्यथ
उत्तम/अन्य पुरुष  स्यामिस्यावःस्यामः

स्था धातु रूप – धातु रूप (लृट् लकार)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  स्था + स्यति = स्थास्यति  स्था + स्यतः = स्थास्यतः स्था + स्यन्ति = स्थास्यन्ति 
मध्यम पुरुष  स्था + स्यसि = स्थास्यसि स्था + स्यथः = स्थास्यथ:स्था + स्यथ = स्थास्यथ
उत्तम/अन्य पुरुष  स्था + स्यामि =  स्थास्यामि स्था + स्यावः = स्थास्यावः स्था + स्यामः = स्थास्यामः 

Stha Dhatu Roop – संस्कृत अनुवाद

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  सः स्थास्यति = वह ठहरेगा

सा स्थास्यति = वह ठहरेगी  
तौ स्थास्यत: = वे दोनों ठहरेंगे

ते स्थास्यत: = वे दोनों ठहरेंगी
ते स्थास्यन्ति = वेलोग ठहरेंगे

ता स्थास्यन्ति = वेलोग ठहरेंगी
मध्यम पुरुष  त्वं स्थास्यसि = तुम ठहरोगे    युवाम स्थास्यथ: = तुमदोनों ठहरेंगे यूयम स्थास्यथ = तुमलोग ठहरेंगे  
उत्तम/अन्य पुरुष  अहम् स्थास्यामि = मैं ठहरूँगा  आवाम स्थास्यावः = हमदोनों ठहरेंगे   वयम स्थास्यामः = हमलोग ठहरेंगे  

Stha Dhatu Roop – लोट् लकार (अनुज्ञा – Order)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  तिष्ठतु तिष्ठताम् तिष्ठन्तु
मध्यम पुरुष  तिष्ठ   तिष्ठतम्तिष्ठत्
उत्तम/अन्य पुरुष  तिष्ठानितिष्ठाव  तिष्ठाम

लोट् लकार धातु प्रत्यय

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  तुताम्अन्तु
मध्यम पुरुष   तम्त्
उत्तम/अन्य पुरुष  आनि  आव आम

Stha Dhatu Roop – प्रत्यय योग

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  तिष्ठ (स्था) + तु = तिष्ठतु तिष्ठ (स्था)  + ताम् = तिष्ठताम्तिष्ठ (स्था)  + अन्तु = तिष्ठन्तु
मध्यम पुरुष  तिष्ठ (स्था)  + = तिष्ठ  तिष्ठ (स्था)  + तम् = तिष्ठतम्तिष्ठ (स्था)  + त् = तिष्ठत्
उत्तम/अन्य पुरुष  तिष्ठ (स्था)  + आनि = तिष्ठानितिष्ठ (स्था)  + आव = तिष्ठाव  तिष्ठ (स्था)  + आम = तिष्ठाम

तिष्ठ धातु रूप – संस्कृत अनुवाद

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  सः तिष्ठतु = वह ठहरे  

सा तिष्ठतु = वह ठहरे   
तौ तिष्ठताम्= वे दोनों ठहरें   

ते तिष्ठताम्= वे दोनों ठहरें   
ते तिष्ठन्तु = वेलोग ठहरें   

ता तिष्ठन्तु = वेलोग ठहरें
मध्यम पुरुष  त्वं तिष्ठ = तुम ठहरो    युवाम तिष्ठतम् = तुमदोनों ठहरो   यूयम तिष्ठत् = तुमलोग ठहरो  
उत्तम/अन्य पुरुष  अहम् तिष्ठानि = मैं ठहरूँ  आवाम तिष्ठाव = हमदोनों ठहरें  वयम तिष्ठाम = हमलोग ठहरें   

Stha Dhatu Roop in Sanskrit – विधिलिङ् लकार (Chahiye – Should)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  तिष्ठेत्तिष्ठेताम् तिष्ठेयु:
मध्यम पुरुष  तिष्ठे:तिष्ठेतम्तिष्ठेत्
उत्तम/अन्य पुरुष  तिष्ठेयम्तिष्ठेव  तिष्ठेम

विधिलिङ् लकार धातु प्रत्यय

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  ईत् (एत्)ईताम् (एताम्)ईयु: (एयु🙂
मध्यम पुरुष  : (🙂 ईतम् (एतम्)ईत् (एत्)
उत्तम/अन्य  ईयम् (एयम्) ईव  (एव) ईम (एम)

तिष्ठ धातु रूप – प्रत्यय योग

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  तिष्ठ + ईत् (एत्) = तिष्ठेत्तिष्ठ + ईताम् (एताम्) = तिष्ठेताम्तिष्ठ + ईयु: (एयु🙂 = तिष्ठेयु:
मध्यम पुरुष  तिष्ठ + : (🙂 = तिष्ठे:तिष्ठ + ईतम् (एतम्) = तिष्ठेतम्तिष्ठ + ईत् (एत्) = तिष्ठेत्
उत्तम/अन्य पुरुष  तिष्ठ + ईयम् (एयम्) = तिष्ठेयम्तिष्ठ + ईव  (एव) = तिष्ठेवतिष्ठ + ईम (एम) = तिष्ठेम

स्था धातु रूप – संस्कृत अनुवाद

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  सः तिष्ठेत् = उसे ठहरना चाहिए

सा तिष्ठेत् = उसे ठहरनी चाहिए
तौ तिष्ठेताम् = वे दोनों को ठहरना चाहिए

ते तिष्ठेताम् = वे दोनों को ठहरनी चाहिए
ते तिष्ठेयु: = वेलोगों को ठहरना चाहिए

ता तिष्ठेयु:  = वेलोगों को ठहरनी चाहिए
मध्यम पुरुष  त्वं तिष्ठे: = तुम्हे ठहरना चाहिएयुवाम तिष्ठेतम् = तुमदोनों को ठहरना चाहिएयूयम तिष्ठेत् = तुमलोगों को ठहरना चाहिए
उत्तम/अन्य पुरुष  अहम् तिष्ठेयम् = मुझे ठहरना चाहिए  आवाम तिष्ठेव = हमदोनों को ठहरना चाहिए वयम तिष्ठेम = हमलोगों को ठहरना चाहिए

Stha Dhatu Roop – लिट् लकार – परोक्ष भूतकाल (Past Perfect Tense)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  तस्थौ तस्थतु:तस्थु:
मध्यम पुरुष  तस्थिथ तस्थथु:तस्थ   
उत्तम/अन्य पुरुष  तस्थौ   तस्थिव तस्थिम

Stha Dhatu Roop – Lut Lakar – अनद्यतन भविष्यत काल (Future Tense)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  स्थाता स्थातारौस्थातार:
मध्यम पुरुष  स्थातासिस्थातास्थःस्थातास्थ
उत्तम/अन्य पुरुष  स्थातास्मिस्थातास्वःस्थातास्मः

Stha Dhatu Roop – लृङ् लकार – हेतुहेतुमद भविष्य काल

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  अस्थास्यत् अस्थास्यताम्अस्थास्यन्
मध्यम पुरुष  अस्थास्य:अस्थास्यतम्अस्थास्यत्
उत्तम/अन्य पुरुष  अस्थास्यम्अस्थास्यावअस्थास्याम

Stha Dhatu Roop – लुङ् लकार – सामान्य भूतकाल (Perfect Tense)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  अस्थात् अस्थाताम्अस्थु:
मध्यम पुरुष  अस्था:अस्थातम्अस्थात
उत्तम/अन्य पुरुष  अस्थाम्अस्थाव अस्थाम

Stha Dhatu Roop – आशिर्लिङ् लकार – आशीर्वाद हेतु

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  स्थेयात्स्थेयास्ताम्स्थेयासु:
मध्यम पुरुष  स्थेया: स्थेयास्तम्स्थेयास्त
उत्तम/अन्य पुरुष  स्थेयासम्स्थेयास्व स्थेयास्म

नीचे कुछ महत्वपूर्ण Article दिए गए हैं

निष्कर्ष– उम्मीद करता कि यह Stha Dhatu Roop समझ में आया होगा। इसी तरह का Article पढ़ने के लिए हमारे website visit कर सकते है। धन्यवाद!

Leave a comment