ramacademy.in

Vad Dhatu Roop। वद धातु रूप

दोस्तों इस blog post में Vad dhatu Roop in Sanskrit के 10 लकारों, लट् लकार, लङ् लकार, लृट् लकार, लोट् लकार, विधिलिङ् लकार और शेष लकारों में धातु रूप लिखा हूँ, साथ ही प्रत्यय, अनुवाद, अर्थ आदि सभी विस्तार से बताया हूँ। आपको अन्यत्र कही जाने की आवश्यकता नहीं पड़ेगी तो चलिए start करते हैं।

Vad Dhatu Roop Lat Lakar

वर्तमान काल- Present Tense

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  वदतिवदतःवदन्ति
मध्यम पुरुष  वदसिवदथःवदथ
उत्तम पुरुष  वदामिवदावःवदामः

वद् = बोलना  (To Speak)

Vad dhatu Roop – लट् लकार धातु प्रत्यय

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  तितःअन्ति
मध्यम पुरुष  सिथ:
उत्तम/अन्य  आमिआवःआमः

Vad dhatu Roop in Sanskrit: – प्रत्यय योग

पपुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  वद् + ति = वदतिवद् + तः = वदतःवद् + अन्ति = वदन्ति
मध्यम पुरुषवद् + सि = वदसिवद् + थ: = वदथ:वद् + थ = वदथ  
उत्तम पुरुष  वद् + आमि = वदामिवद् + आवः = वदाव:वद् + आमः = वदामः

वद् धातु रूप – लट् लकार संस्कृत अनुवाद

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  सः वदति = वह बोलता है

सा वदति = वह बोलती है
तौ वदतः = वेदोनों बोलते  हैं

ते वदतः = वेदोनों बोलती हैं
ते वदन्ति = वेलोग बोलते हैं

ता वदन्ति = वेलोग बोलती हैं
मध्यम पुरुष  त्वं वदसि = तुम बोलते होयुवाम वदथः = तुम दोनों बोलते होंयूयम वदथ = तुमलोग बोलते हो
उत्तम/अन्य पुरुष  अहम् वदामि = मैं बोलता हूँआवाम वदावः: = हमदोनों बोलते हैंवयम वदामः = हमलोग बोलते हैं

Vad dhatu Roop Lang Lakar

अनद्यतन भूतकाल – Past Tense

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  अवदत्अवदताम्अवदन्
मध्यम पुरुष  अवद:अवदतम्अवदत्
उत्तम/अन्य पुरुष  अवदम्अवदावअवदाम

Vad Dhatu Roop – लङ् लकार धातु प्रत्यय

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  अ….त्अ….ताम्अ….अन्
मध्यम पुरुष  अ….अःअ….तम्अ….त्
उत्तम/अन्य  अ….अम्अ….आवअ….आम

Vad Ke Dhatu Roop – प्रत्यय के योग

पपुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष    अ + वद् + त् = अवदत्अ + वद् + ताम् = अवदताम्अ + वद् + अन् = अवदन्
मध्यम पुरुष  अ + वद् + अः = अवद:अ + वद् + तम् = अवदतम्अ + वद् + त्  = अवदत्
उत्तम पुरुष  अ + वद् + अम् = अवदम्अ + वद् + आव = अवदावअ + वद् + आम = अवदाम

Vad Dhatu Roop 5 Lakar – लङ् लकार संस्कृत अनुवाद

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  सः अवदत् = वह बोलता था

सा अवदत् = वह बोलती थी
तौ अवदताम् = वेदोनों बोलते थे

ते अवदताम् = वेदोनों बोलती थीं
ते अवदन् = वेलोग बोलते थे

ता अवदन् = वेलोग बोलती थीं
मध्यम पुरुष  त्वं अवद: = तुम बोलते थेयुवाम अवदतम् = तुमदोनों बोलते थेयूयम अवदत् = तुमलोग बोलते थे
उत्तम/अन्य पुरुष  अहम् अवदम = मैं बोलता थाआवाम अवदाव = हमदोनों बोलते थेवयम अवदाम = हमलोग बोलते थे

Vad Dhatu Roop Lrit Lakar

भविष्यत काल – Future Tense

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  वदिष्यतिवदिष्यत: वदिष्यन्ति
मध्यम पुरुष  वदिष्यसिवदिष्यथ:वदिष्यथ
उत्तम/अन्य पुरुष  वदिष्यामिवदिष्यावःवदिष्यामः

Vad dhatu Roop in Sanskrit – लृट् लकार धातु प्रत्यय

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  स्यतिस्यतःस्यन्ति
मध्यम पुरुष  स्यसिस्यथःस्यथ
उत्तम/अन्य  स्यामिस्यावःस्यामः

Vad Dhatu Roop in Sanskrit – प्रत्यय योग

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  वद् + स्यति = वदिष्यति वद् + स्यतः = वदिष्यतःवद् + स्यन्ति = वदिष्यन्ति 
मध्यम पुरुष  वद् + स्यसि = वदिष्यसिवद् + स्यथः = वदिष्यथ:वद् + स्यथ = वदिष्यथ
उत्तम/अन्य  वद् + स्यामि = वदिष्यामिवद् + स्यावः = वदिष्यावःवद् + स्यामः = वदिष्यामः 

Vad Dhatu Roop – लृट् लकार संस्कृत अनुवाद

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  सः वदिष्यति = वह बोलेगा

सा वदिष्यति = वह बोलेगी   
तौ वदिष्यत: = वे दोनों बोलेंगे

ते वदिष्यत: = वे दोनों बोलेंगी 
ते वदिष्यन्ति = वेलोग बोलेंगे

ता वदिष्यन्ति = वेलोग बोलेंगी 
मध्यम पुरुष  त्वं वदिष्यसि = तुम बोलोगे    युवाम वदिष्यथ: = तुमदोनों बोलोगेयूयम वदिष्यथ = तुमलोग बोलोगे
उत्तम/अन्य पुरुष  अहम् वदिष्यामि = मैं बोलूँगा  आवाम वदिष्यावः = हमदोनों बोलेंगेवयम वदिष्यामः = हमलोग बोलेंगे

Vad Dhatu Roop Lot Lakar

अनुज्ञा – Order – Imperative Mood

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  वदतुवदताम्वदन्तु
मध्यम पुरुष  वद  वदतम्वदत्
उत्तम/अन्य पुरुष  वदानिवदाव वदाम

लोट् लकार धातु प्रत्यय

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  तुताम्अन्तु
मध्यम पुरुष  तम्त्
उत्तम/अन्य  आनि आवआम

Vad Ke Dhatu Roop – प्रत्यय योग धातु रूप

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  वद् + तु = वदतुवद् + ताम् = वदताम्वद् + अन्तु =वदन्तु
मध्यम पुरुष  वद् + अ = वद वद् + तम् = वदतम्वद् + त् = वदत्
उत्तम/अन्य  वद् + आनि = वदानिवद् + आव = वदाव वद् + आम =वदाम

Vad Dhatu Roop in Sanskrit – लोट् लकार संस्कृत अनुवाद

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  सः वदतु = वह बोले 

सा वदतु = वह बोले
तौ वदताम्= वे दोनों बोलें

ते वदताम्= वे दोनों बोलें
ते वदन्तु = वेलोग बोलें

ता वदन्तु = वेलोग बोलें
मध्यम पुरुष  त्वं वद = तुम बोलो  युवाम वदतम् = तुमदोनों बोलो यूयम वदत् = तुमलोग बोलो
उत्तम/अन्य पुरुष  अहम् वदानि = मैं बोलूँआवाम वदाव = हमदोनों बोलेंवयम वदाम = हमलोग बोलें

Vad Dhatu Roop Vidhi ling

चाहिए – Should – Potential Mood

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  वदेत्वदेताम्वदेयु:
मध्यम पुरुष  वदे:वदेतम्वदेत्
उत्तम/अन्य पुरुष  वदेयम्वदेव वदेम

विधिलिङ् लकार धातु प्रत्यय

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  ईत् (एत्)ईताम् (एताम्)ईयु: (एयु:)
मध्यम पुरुष  ई: (ए:)ईतम् (एतम्)ईत् (एत्)
उत्तम/अन्य  ईयम् (एयम्)ईव  (एव)ईम (एम)

वद् धातु रूप – प्रत्यय के योग (विधिलिङ्)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  वद् + ईत् (एत्) = वदेत्वद् + ईताम् (एताम्) = वदेताम्वद् + ईयु: (एयु:) = वदेयु:
मध्यम पुरुष  वद् + ई: (ए:) = वदे:वद् + ईतम् (एतम्) = वदेतम्वद् + ईत् (एत्) =वदेत्
उत्तम/अन्य  वद् + ईयम् (एयम्) = वदेयम्वद् + ईव  (एव) = वदेववद् + ईम (एम) = वदेम

वद् धातु रूप – विधिलिङ् लकार संस्कृत अनुवाद

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  सः वदेत् = उसे बोलना चाहिए

सा वदेत् = उसे बोलनी चाहिए
तौ वदेताम् = वे दोनों को बोलना चाहिए

ते वदेताम् = वे दोनों को बोलनी चाहिए
ते वदेयु: = वेलोगों को बोलना चाहिए

ता वदेयु:  = वेलोगों को बोलनी चाहिए
मध्यम पुरुष  त्वं वदे: = तुम्हे बोलना चाहिएयुवाम वदेतम् = तुमदोनों को बोलना चाहिएयूयम वदेत् = तुमलोगों को बोलना चाहिए
उत्तम/अन्य पुरुष  अहम् वदेयम् = मुझे बोलना चाहिए आवाम वदेव = हमदोनों को बोलना चाहिएवयम वदेम = हमलोगों को बोलना चाहिए
Vad dhatu Roop in Sanskrit

Vad dhatu Roop Lit Lakar

परोक्ष भूतकाल (Past Perfect Tense)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  उवादऊदतु:ऊदुः
मध्यम पुरुष  उवदिथऊदथु:ऊद 
उत्तम/अन्य पुरुष  उवद ऊदिवऊदिम

Vad dhatu Roop Lut Lakar

अनद्यतन भविष्यत काल (Future Tense of Periphrastic)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  वदितावदितारौवदितार:
मध्यम पुरुष  वदितासिवदितास्थःवदितास्थ
उत्तम/अन्य पुरुष  वदितास्मिवदितास्वःवदितास्मः

Vad dhatu Roop lring Lakar

हेतुहेतुमद भविष्यत काल (Conditional Mood)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  अवदिष्यत् अवदिष्यताम्अवदिष्यन्
मध्यम पुरुष  अवदिष्य:अवदिष्यतम्अवदिष्यत्
उत्तम/अन्य पुरुष  अवदिष्यम्अवदिष्यावअवदिष्याम

Vad Dhatu Roop Lung Lakar

सामान्य भूतकाल (Perfect Tense)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  अवादीतअवादिष्टाम्अवादिषु:
मध्यम पुरुष  अवादी:अवादिष्टम्अवादिष्ट
उत्तम/अन्य पुरुष  अवादिषम्अवादिष्वअवादिष्म

Vad Dhatu Roop Ashirling Lakar

आशीर्वाद हेतु (Benedictive Mood)

पुरुष  एकवचनद्विवचनबहुवचन
प्रथम पुरुष  उद्यात्उद्यास्ताम्उद्यासु:
मध्यम पुरुष  उद्या:उद्यास्तम्उद्यास्त
उत्तम/अन्य पुरुष  उद्यासम्उद्यास्वउद्यास्म

इन्हें भी जरुर read करें

Conclusion – साथियों विश्वास है कि Has dhatu Roop in Sanskrit के 10 लकारों का धातु रूप पसंद आया होगा. यदि यह Article अच्छा लगा हो तो अपने friend circle में share जरुर कीजिएगा साथ ही आपके बहुमूल्य सुझावों और विचारों का हमेशा से इंतजार रहता है, इसलिए लिखना मत भूलिएगा। धन्यवाद!

Leave a comment